सोमवार, 14 सितंबर 2015

संस्कृत को जानें भारत को पहचानें | आईए अभ्यास करें

इंग्लैण्ड मे अंग्रेजी
फ्रांस मे फ्रन्च
जर्मनी मे जर्मन्
तो भारत मे संस्कृत क्यों नही | संस्कृत को जानें भारत को पहचानें |
आईए अभ्यास करें
ॐ ॥ पारिवारिक नाम संस्कृत मे ......
जनक: - पिता , माता - माता
पितामह: - दादा , पितामही - दादी
प्रपितामह: - परदादा , प्रतितामही - परदादी
मातामह: - नाना , मातामही - नानी
प्रमातामह: - परनाना , प्रमातामही - परनानी
पितृव्य: - चाचा ,
पितृव्या- चाची
पितृस्वसा - बुआ
पैतृष्वस्रिय: - फुफेराभाई
पति: - पति , भार्या - पत्नी
पुत्र: / सुत: / आत्मज: - पुत्र , स्नुषा - पुत्र वधू
जामातृ - जँवाई ( दामाद ) , आत्मजा - पुत्री
पौत्र: - पोता , पौत्री - पोती
प्रपौत्र:,प्रपौत्री - पतोतरा
दौहित्र: - पुत्री का पुत्र , दौहितत्री - पुत्री का पुत्री
देवर: - देवर , यातृ,याता - देवरानी , ननांदृ,ननान्दा - ननद
अनुज: - छोटाभाई , अग्रज: - बड़ा भाई
भ्रातृजाया,प्रजावती - भाभी
भ्रात्रिय:,भ्रातृपुत्र: - भतीजा , भ्रातृसुता - भतीजी
पितृव्यपुत्र: - चचेराभाई , पितृव्यपुत्री - चचेरी बहन
आवुत्त: - बहनोई , भगिनी - बहिन , स्वस्रिय:,भागिनेय: - भानजा
नप्तृ,नप्ता - नाती
मातुल: - मामा , मातुलानी - मामी
मातृष्वसृपति - मौसा , मातृस्वसृ,मातृस्वसा - मौसी
मातृष्वस्रीय: - मौसेरा भाई
श्वशुर: - ससुर , श्वश्रू: - सास , श्याल: - साला
सम्बन्धीन् - समधी, सम्बन्धिनि - समधिन
पशव: ।।
उंट - उष्‍ट्र‚ क्रमेलकः
उद्बिलाव -
कछुआ - कच्‍छप:
केकडा - कर्कट: ‚ कुलीरः
कुत्‍ता - श्‍वान:, कुक्कुर:‚ कौलेयकः‚ सारमेयः
कुतिया – सरमा‚ शुनि
कंगारू - कंगारुः
कनखजूरा – कर्णजलोका
खरगोश - शशक:
गाय - गो, धेनु:
गैंडा - खड्.गी
गीदड (सियार) - श्रृगाल:‚ गोमायुः
गिलहरी - चिक्रोड:
गिरगिट - कृकलास:
गोह – गोधा
गधा - गर्दभ:, रासभ:‚ खरः
घोडा - अश्‍व:, सैन्‍धवम्‚ सप्तिः‚ रथ्यः‚ वाजिन्‚ हयः
चूहा - मूषक:
चीता - तरक्षु:, चित्रक:
चित्‍तीदार घोडा - चित्ररासभ:
छछूंदर - छुछुन्‍दर:
छिपकली – गृहगोधिका
जिराफ - चित्रोष्‍ट्र:
तेंदुआ – तरक्षुः
दरियाई घोडा - जलाश्‍व:
नेवला - नकुल:
नीलगाय - गवय:
बैल - वृषभ: ‚ उक्षन्‚ अनडुह
बन्‍दर - मर्कट:
बाघ - व्‍याघ्र:‚ द्वीपिन्
बकरी - अजा
बकरा - अज:
बनमानुष - वनमनुष्‍य:
बिल्‍ली - मार्जार:, बिडाल:
भालू - भल्‍लूक:
भैस - महिषी
भैंसा – महिषः
भेंडिया - वृक:
भेंड - मेष:
मकड़ी – उर्णनाभः‚ तन्तुनाभः‚ लूता
मगरमच्‍छ - मकर: ‚ नक्रः
मछली – मत्स्यः‚ मीनः‚ झषः
मेंढक - दर्दुरः‚ भेकः
लोमडी -लोमशः
शेर - सिंह:‚ केसरिन्‚ मृगेन्द्रः‚ हरिः
सुअर - सूकर:‚ वराहः
सेही – शल्यः
हाथी - हस्ति, करि, गज:
हिरन - मृग:
बाल - केशा:
2- माँग - सीमन्‍तम्
3- सफेद बाल - पलितकेशा:
4- मस्‍तक - ललाटम्
5- भौंह - भ्रू:
6- पलक - पक्ष्‍म:
7- पुतली - कनीनिका
8- नाक - नासिका
9- उपरी ओंठ - ओष्‍ठ:
10- निचले ओंठ - अधरम्
11- ठुड्डी - चिबुकम्
12- गाल - कपोलम्
13- गला - कण्‍ठ:
14- दाढी, मूँछ- श्‍मश्रु:
15- मुख - मुखम्
16- जीभ - जिह्वा
17- दाँत- दन्‍ता:
18- मसूढे - दन्‍तपालि:
19- कन्‍धा - स्‍कन्‍ध:
20- सीना - वक्षस्‍थलम्
21- हाँथ - हस्‍त:
22- अँगुली - अंगुल्‍य:
23- अँगूठा - अँगुष्‍ठ:
24- पेट - उदरम्
25- पीठ - पृष्‍ठम्
26- पैर - पाद:
27- रोएँ - रोम
।।संस्कृतं सर्वेषां संस्कृतं सर्वत्र।।
*शब्दान् जानीमहे वाक्यप्रयोगञ्च कुर्महे >
विमानम् ।
उपायनम् ।
यानम् ।
आसन्दः / आसनम् ।
नौका ।
पर्वत:।
रेलयानम् ।
लोकयानम् ।
द्विचक्रिका ।
ध्वज:।
शशक:।
व्याघ्रः।
वानर:।
अश्व:।
मेष:।
गज:।
कच्छप:।
पिपीलिका ।
मत्स्य:।
धेनु: ।
महिषी ।
अजा ।
कुक्कुट:।
मूषक:।
मकर:।
उष्ट्रः।
पुष्पम् ।
पर्णे (द्वि.व)।
वृक्ष:।
सूर्य:।
चन्द्र:।
तारक: / नक्षत्रम् ।
छत्रम् ।
बालक:।
बालिका ।
कर्ण:।
नेत्रे (द्वि.व)।
नासिका ।
जिह्वा ।
औष्ठौ (द्वि.व) ।
चपेटिका ।
बाहुः ।
नमस्कारः।
पादत्राणम् (पादरक्षक:) ।
युतकम् ।
स्यूत:।
ऊरुकम् ।
उपनेत्रम् ।
वज्रम् (रत्नम् ) ।
सान्द्रमुद्रिका ।
घण्टा ।
ताल:।
कुञ्चिका ।
⌚ घटी।
विद्युद्दीप:।
करदीप:।
विद्युत्कोष:।
छूरिका ।
✏ अङ्कनी ।
पुस्तकम् ।
कन्दुकम् ।
चषक:।
चमसौ (द्वि.व)।
चित्रग्राहकम् ।
सड़्गणकम् ।
जड़्गमदूरवाणी ।
☎ स्थिरदूरवाणी ।
ध्वनिवर्धकम् ।
⏳समयसूचकम् ।
⌚ हस्तघटी ।
जलसेचकम् ।
द्वारम् ।
भुशुण्डिका ।(बु?) ।
आणिः ।
ताडकम् ।
गुलिका/औषधम् ।
धनम् ।
✉ पत्रम् ।
पत्रपेटिका ।
कर्गजम्/कागदम् ।
सूचिपत्रम् ।
दिनदर्शिका ।
✂ कर्त्तरी ।
पुस्तकाणि ।
वर्णाः ।
दूरदर्शकम् ।
सूक्ष्मदर्शकम् ।
पत्रिका ।
सड़्गीतम् ।
पारितोषकम् ।
⚽ पादकन्दुकम् ।
☕ चायम् ।

भमावत 
थूर, उदयपुर , मेवाड़
मो. 0917891529862

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें